Declension table of ?nikuñcitā

Deva

FeminineSingularDualPlural
Nominativenikuñcitā nikuñcite nikuñcitāḥ
Vocativenikuñcite nikuñcite nikuñcitāḥ
Accusativenikuñcitām nikuñcite nikuñcitāḥ
Instrumentalnikuñcitayā nikuñcitābhyām nikuñcitābhiḥ
Dativenikuñcitāyai nikuñcitābhyām nikuñcitābhyaḥ
Ablativenikuñcitāyāḥ nikuñcitābhyām nikuñcitābhyaḥ
Genitivenikuñcitāyāḥ nikuñcitayoḥ nikuñcitānām
Locativenikuñcitāyām nikuñcitayoḥ nikuñcitāsu

Adverb -nikuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria