Declension table of ?nikuñcita

Deva

NeuterSingularDualPlural
Nominativenikuñcitam nikuñcite nikuñcitāni
Vocativenikuñcita nikuñcite nikuñcitāni
Accusativenikuñcitam nikuñcite nikuñcitāni
Instrumentalnikuñcitena nikuñcitābhyām nikuñcitaiḥ
Dativenikuñcitāya nikuñcitābhyām nikuñcitebhyaḥ
Ablativenikuñcitāt nikuñcitābhyām nikuñcitebhyaḥ
Genitivenikuñcitasya nikuñcitayoḥ nikuñcitānām
Locativenikuñcite nikuñcitayoḥ nikuñciteṣu

Compound nikuñcita -

Adverb -nikuñcitam -nikuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria