Declension table of ?nikuñcita

Deva

MasculineSingularDualPlural
Nominativenikuñcitaḥ nikuñcitau nikuñcitāḥ
Vocativenikuñcita nikuñcitau nikuñcitāḥ
Accusativenikuñcitam nikuñcitau nikuñcitān
Instrumentalnikuñcitena nikuñcitābhyām nikuñcitaiḥ nikuñcitebhiḥ
Dativenikuñcitāya nikuñcitābhyām nikuñcitebhyaḥ
Ablativenikuñcitāt nikuñcitābhyām nikuñcitebhyaḥ
Genitivenikuñcitasya nikuñcitayoḥ nikuñcitānām
Locativenikuñcite nikuñcitayoḥ nikuñciteṣu

Compound nikuñcita -

Adverb -nikuñcitam -nikuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria