Declension table of ?nikuñcana

Deva

NeuterSingularDualPlural
Nominativenikuñcanam nikuñcane nikuñcanāni
Vocativenikuñcana nikuñcane nikuñcanāni
Accusativenikuñcanam nikuñcane nikuñcanāni
Instrumentalnikuñcanena nikuñcanābhyām nikuñcanaiḥ
Dativenikuñcanāya nikuñcanābhyām nikuñcanebhyaḥ
Ablativenikuñcanāt nikuñcanābhyām nikuñcanebhyaḥ
Genitivenikuñcanasya nikuñcanayoḥ nikuñcanānām
Locativenikuñcane nikuñcanayoḥ nikuñcaneṣu

Compound nikuñcana -

Adverb -nikuñcanam -nikuñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria