Declension table of ?nikuñca

Deva

MasculineSingularDualPlural
Nominativenikuñcaḥ nikuñcau nikuñcāḥ
Vocativenikuñca nikuñcau nikuñcāḥ
Accusativenikuñcam nikuñcau nikuñcān
Instrumentalnikuñcena nikuñcābhyām nikuñcaiḥ nikuñcebhiḥ
Dativenikuñcāya nikuñcābhyām nikuñcebhyaḥ
Ablativenikuñcāt nikuñcābhyām nikuñcebhyaḥ
Genitivenikuñcasya nikuñcayoḥ nikuñcānām
Locativenikuñce nikuñcayoḥ nikuñceṣu

Compound nikuñca -

Adverb -nikuñcam -nikuñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria