Declension table of ?nikūlavṛkṣa

Deva

MasculineSingularDualPlural
Nominativenikūlavṛkṣaḥ nikūlavṛkṣau nikūlavṛkṣāḥ
Vocativenikūlavṛkṣa nikūlavṛkṣau nikūlavṛkṣāḥ
Accusativenikūlavṛkṣam nikūlavṛkṣau nikūlavṛkṣān
Instrumentalnikūlavṛkṣeṇa nikūlavṛkṣābhyām nikūlavṛkṣaiḥ nikūlavṛkṣebhiḥ
Dativenikūlavṛkṣāya nikūlavṛkṣābhyām nikūlavṛkṣebhyaḥ
Ablativenikūlavṛkṣāt nikūlavṛkṣābhyām nikūlavṛkṣebhyaḥ
Genitivenikūlavṛkṣasya nikūlavṛkṣayoḥ nikūlavṛkṣāṇām
Locativenikūlavṛkṣe nikūlavṛkṣayoḥ nikūlavṛkṣeṣu

Compound nikūlavṛkṣa -

Adverb -nikūlavṛkṣam -nikūlavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria