Declension table of ?nikūjitavya

Deva

NeuterSingularDualPlural
Nominativenikūjitavyam nikūjitavye nikūjitavyāni
Vocativenikūjitavya nikūjitavye nikūjitavyāni
Accusativenikūjitavyam nikūjitavye nikūjitavyāni
Instrumentalnikūjitavyena nikūjitavyābhyām nikūjitavyaiḥ
Dativenikūjitavyāya nikūjitavyābhyām nikūjitavyebhyaḥ
Ablativenikūjitavyāt nikūjitavyābhyām nikūjitavyebhyaḥ
Genitivenikūjitavyasya nikūjitavyayoḥ nikūjitavyānām
Locativenikūjitavye nikūjitavyayoḥ nikūjitavyeṣu

Compound nikūjitavya -

Adverb -nikūjitavyam -nikūjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria