Declension table of ?nikūjita

Deva

NeuterSingularDualPlural
Nominativenikūjitam nikūjite nikūjitāni
Vocativenikūjita nikūjite nikūjitāni
Accusativenikūjitam nikūjite nikūjitāni
Instrumentalnikūjitena nikūjitābhyām nikūjitaiḥ
Dativenikūjitāya nikūjitābhyām nikūjitebhyaḥ
Ablativenikūjitāt nikūjitābhyām nikūjitebhyaḥ
Genitivenikūjitasya nikūjitayoḥ nikūjitānām
Locativenikūjite nikūjitayoḥ nikūjiteṣu

Compound nikūjita -

Adverb -nikūjitam -nikūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria