Declension table of ?nikūjita

Deva

MasculineSingularDualPlural
Nominativenikūjitaḥ nikūjitau nikūjitāḥ
Vocativenikūjita nikūjitau nikūjitāḥ
Accusativenikūjitam nikūjitau nikūjitān
Instrumentalnikūjitena nikūjitābhyām nikūjitaiḥ nikūjitebhiḥ
Dativenikūjitāya nikūjitābhyām nikūjitebhyaḥ
Ablativenikūjitāt nikūjitābhyām nikūjitebhyaḥ
Genitivenikūjitasya nikūjitayoḥ nikūjitānām
Locativenikūjite nikūjitayoḥ nikūjiteṣu

Compound nikūjita -

Adverb -nikūjitam -nikūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria