Declension table of ?niktahasta

Deva

MasculineSingularDualPlural
Nominativeniktahastaḥ niktahastau niktahastāḥ
Vocativeniktahasta niktahastau niktahastāḥ
Accusativeniktahastam niktahastau niktahastān
Instrumentalniktahastena niktahastābhyām niktahastaiḥ niktahastebhiḥ
Dativeniktahastāya niktahastābhyām niktahastebhyaḥ
Ablativeniktahastāt niktahastābhyām niktahastebhyaḥ
Genitiveniktahastasya niktahastayoḥ niktahastānām
Locativeniktahaste niktahastayoḥ niktahasteṣu

Compound niktahasta -

Adverb -niktahastam -niktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria