Declension table of ?nikrandita

Deva

NeuterSingularDualPlural
Nominativenikranditam nikrandite nikranditāni
Vocativenikrandita nikrandite nikranditāni
Accusativenikranditam nikrandite nikranditāni
Instrumentalnikranditena nikranditābhyām nikranditaiḥ
Dativenikranditāya nikranditābhyām nikranditebhyaḥ
Ablativenikranditāt nikranditābhyām nikranditebhyaḥ
Genitivenikranditasya nikranditayoḥ nikranditānām
Locativenikrandite nikranditayoḥ nikranditeṣu

Compound nikrandita -

Adverb -nikranditam -nikranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria