Declension table of ?nikilbiṣa

Deva

NeuterSingularDualPlural
Nominativenikilbiṣam nikilbiṣe nikilbiṣāṇi
Vocativenikilbiṣa nikilbiṣe nikilbiṣāṇi
Accusativenikilbiṣam nikilbiṣe nikilbiṣāṇi
Instrumentalnikilbiṣeṇa nikilbiṣābhyām nikilbiṣaiḥ
Dativenikilbiṣāya nikilbiṣābhyām nikilbiṣebhyaḥ
Ablativenikilbiṣāt nikilbiṣābhyām nikilbiṣebhyaḥ
Genitivenikilbiṣasya nikilbiṣayoḥ nikilbiṣāṇām
Locativenikilbiṣe nikilbiṣayoḥ nikilbiṣeṣu

Compound nikilbiṣa -

Adverb -nikilbiṣam -nikilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria