Declension table of ?nikharvaṭa

Deva

MasculineSingularDualPlural
Nominativenikharvaṭaḥ nikharvaṭau nikharvaṭāḥ
Vocativenikharvaṭa nikharvaṭau nikharvaṭāḥ
Accusativenikharvaṭam nikharvaṭau nikharvaṭān
Instrumentalnikharvaṭena nikharvaṭābhyām nikharvaṭaiḥ nikharvaṭebhiḥ
Dativenikharvaṭāya nikharvaṭābhyām nikharvaṭebhyaḥ
Ablativenikharvaṭāt nikharvaṭābhyām nikharvaṭebhyaḥ
Genitivenikharvaṭasya nikharvaṭayoḥ nikharvaṭānām
Locativenikharvaṭe nikharvaṭayoḥ nikharvaṭeṣu

Compound nikharvaṭa -

Adverb -nikharvaṭam -nikharvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria