Declension table of ?nikhanana

Deva

NeuterSingularDualPlural
Nominativenikhananam nikhanane nikhananāni
Vocativenikhanana nikhanane nikhananāni
Accusativenikhananam nikhanane nikhananāni
Instrumentalnikhananena nikhananābhyām nikhananaiḥ
Dativenikhananāya nikhananābhyām nikhananebhyaḥ
Ablativenikhananāt nikhananābhyām nikhananebhyaḥ
Genitivenikhananasya nikhananayoḥ nikhananānām
Locativenikhanane nikhananayoḥ nikhananeṣu

Compound nikhanana -

Adverb -nikhananam -nikhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria