Declension table of ?nikhātakā

Deva

FeminineSingularDualPlural
Nominativenikhātakā nikhātake nikhātakāḥ
Vocativenikhātake nikhātake nikhātakāḥ
Accusativenikhātakām nikhātake nikhātakāḥ
Instrumentalnikhātakayā nikhātakābhyām nikhātakābhiḥ
Dativenikhātakāyai nikhātakābhyām nikhātakābhyaḥ
Ablativenikhātakāyāḥ nikhātakābhyām nikhātakābhyaḥ
Genitivenikhātakāyāḥ nikhātakayoḥ nikhātakānām
Locativenikhātakāyām nikhātakayoḥ nikhātakāsu

Adverb -nikhātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria