Declension table of ?nikhātaka

Deva

NeuterSingularDualPlural
Nominativenikhātakam nikhātake nikhātakāni
Vocativenikhātaka nikhātake nikhātakāni
Accusativenikhātakam nikhātake nikhātakāni
Instrumentalnikhātakena nikhātakābhyām nikhātakaiḥ
Dativenikhātakāya nikhātakābhyām nikhātakebhyaḥ
Ablativenikhātakāt nikhātakābhyām nikhātakebhyaḥ
Genitivenikhātakasya nikhātakayoḥ nikhātakānām
Locativenikhātake nikhātakayoḥ nikhātakeṣu

Compound nikhātaka -

Adverb -nikhātakam -nikhātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria