Declension table of ?nikhāta

Deva

NeuterSingularDualPlural
Nominativenikhātam nikhāte nikhātāni
Vocativenikhāta nikhāte nikhātāni
Accusativenikhātam nikhāte nikhātāni
Instrumentalnikhātena nikhātābhyām nikhātaiḥ
Dativenikhātāya nikhātābhyām nikhātebhyaḥ
Ablativenikhātāt nikhātābhyām nikhātebhyaḥ
Genitivenikhātasya nikhātayoḥ nikhātānām
Locativenikhāte nikhātayoḥ nikhāteṣu

Compound nikhāta -

Adverb -nikhātam -nikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria