Declension table of ?nikhāta

Deva

MasculineSingularDualPlural
Nominativenikhātaḥ nikhātau nikhātāḥ
Vocativenikhāta nikhātau nikhātāḥ
Accusativenikhātam nikhātau nikhātān
Instrumentalnikhātena nikhātābhyām nikhātaiḥ nikhātebhiḥ
Dativenikhātāya nikhātābhyām nikhātebhyaḥ
Ablativenikhātāt nikhātābhyām nikhātebhyaḥ
Genitivenikhātasya nikhātayoḥ nikhātānām
Locativenikhāte nikhātayoḥ nikhāteṣu

Compound nikhāta -

Adverb -nikhātam -nikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria