Declension table of ?nikhānitā

Deva

FeminineSingularDualPlural
Nominativenikhānitā nikhānite nikhānitāḥ
Vocativenikhānite nikhānite nikhānitāḥ
Accusativenikhānitām nikhānite nikhānitāḥ
Instrumentalnikhānitayā nikhānitābhyām nikhānitābhiḥ
Dativenikhānitāyai nikhānitābhyām nikhānitābhyaḥ
Ablativenikhānitāyāḥ nikhānitābhyām nikhānitābhyaḥ
Genitivenikhānitāyāḥ nikhānitayoḥ nikhānitānām
Locativenikhānitāyām nikhānitayoḥ nikhānitāsu

Adverb -nikhānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria