Declension table of ?nikhānita

Deva

MasculineSingularDualPlural
Nominativenikhānitaḥ nikhānitau nikhānitāḥ
Vocativenikhānita nikhānitau nikhānitāḥ
Accusativenikhānitam nikhānitau nikhānitān
Instrumentalnikhānitena nikhānitābhyām nikhānitaiḥ nikhānitebhiḥ
Dativenikhānitāya nikhānitābhyām nikhānitebhyaḥ
Ablativenikhānitāt nikhānitābhyām nikhānitebhyaḥ
Genitivenikhānitasya nikhānitayoḥ nikhānitānām
Locativenikhānite nikhānitayoḥ nikhāniteṣu

Compound nikhānita -

Adverb -nikhānitam -nikhānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria