Declension table of ?nikāśa

Deva

NeuterSingularDualPlural
Nominativenikāśam nikāśe nikāśāni
Vocativenikāśa nikāśe nikāśāni
Accusativenikāśam nikāśe nikāśāni
Instrumentalnikāśena nikāśābhyām nikāśaiḥ
Dativenikāśāya nikāśābhyām nikāśebhyaḥ
Ablativenikāśāt nikāśābhyām nikāśebhyaḥ
Genitivenikāśasya nikāśayoḥ nikāśānām
Locativenikāśe nikāśayoḥ nikāśeṣu

Compound nikāśa -

Adverb -nikāśam -nikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria