Declension table of ?nikāyāntarīya

Deva

MasculineSingularDualPlural
Nominativenikāyāntarīyaḥ nikāyāntarīyau nikāyāntarīyāḥ
Vocativenikāyāntarīya nikāyāntarīyau nikāyāntarīyāḥ
Accusativenikāyāntarīyam nikāyāntarīyau nikāyāntarīyān
Instrumentalnikāyāntarīyeṇa nikāyāntarīyābhyām nikāyāntarīyaiḥ nikāyāntarīyebhiḥ
Dativenikāyāntarīyāya nikāyāntarīyābhyām nikāyāntarīyebhyaḥ
Ablativenikāyāntarīyāt nikāyāntarīyābhyām nikāyāntarīyebhyaḥ
Genitivenikāyāntarīyasya nikāyāntarīyayoḥ nikāyāntarīyāṇām
Locativenikāyāntarīye nikāyāntarīyayoḥ nikāyāntarīyeṣu

Compound nikāyāntarīya -

Adverb -nikāyāntarīyam -nikāyāntarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria