Declension table of ?nikāmavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativenikāmavarṣiṇī nikāmavarṣiṇyau nikāmavarṣiṇyaḥ
Vocativenikāmavarṣiṇi nikāmavarṣiṇyau nikāmavarṣiṇyaḥ
Accusativenikāmavarṣiṇīm nikāmavarṣiṇyau nikāmavarṣiṇīḥ
Instrumentalnikāmavarṣiṇyā nikāmavarṣiṇībhyām nikāmavarṣiṇībhiḥ
Dativenikāmavarṣiṇyai nikāmavarṣiṇībhyām nikāmavarṣiṇībhyaḥ
Ablativenikāmavarṣiṇyāḥ nikāmavarṣiṇībhyām nikāmavarṣiṇībhyaḥ
Genitivenikāmavarṣiṇyāḥ nikāmavarṣiṇyoḥ nikāmavarṣiṇīnām
Locativenikāmavarṣiṇyām nikāmavarṣiṇyoḥ nikāmavarṣiṇīṣu

Compound nikāmavarṣiṇi - nikāmavarṣiṇī -

Adverb -nikāmavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria