Declension table of ?nikāmavarṣā

Deva

FeminineSingularDualPlural
Nominativenikāmavarṣā nikāmavarṣe nikāmavarṣāḥ
Vocativenikāmavarṣe nikāmavarṣe nikāmavarṣāḥ
Accusativenikāmavarṣām nikāmavarṣe nikāmavarṣāḥ
Instrumentalnikāmavarṣayā nikāmavarṣābhyām nikāmavarṣābhiḥ
Dativenikāmavarṣāyai nikāmavarṣābhyām nikāmavarṣābhyaḥ
Ablativenikāmavarṣāyāḥ nikāmavarṣābhyām nikāmavarṣābhyaḥ
Genitivenikāmavarṣāyāḥ nikāmavarṣayoḥ nikāmavarṣāṇām
Locativenikāmavarṣāyām nikāmavarṣayoḥ nikāmavarṣāsu

Adverb -nikāmavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria