Declension table of ?nikāmavarṣa

Deva

NeuterSingularDualPlural
Nominativenikāmavarṣam nikāmavarṣe nikāmavarṣāṇi
Vocativenikāmavarṣa nikāmavarṣe nikāmavarṣāṇi
Accusativenikāmavarṣam nikāmavarṣe nikāmavarṣāṇi
Instrumentalnikāmavarṣeṇa nikāmavarṣābhyām nikāmavarṣaiḥ
Dativenikāmavarṣāya nikāmavarṣābhyām nikāmavarṣebhyaḥ
Ablativenikāmavarṣāt nikāmavarṣābhyām nikāmavarṣebhyaḥ
Genitivenikāmavarṣasya nikāmavarṣayoḥ nikāmavarṣāṇām
Locativenikāmavarṣe nikāmavarṣayoḥ nikāmavarṣeṣu

Compound nikāmavarṣa -

Adverb -nikāmavarṣam -nikāmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria