Declension table of ?nikāmavarṣa

Deva

MasculineSingularDualPlural
Nominativenikāmavarṣaḥ nikāmavarṣau nikāmavarṣāḥ
Vocativenikāmavarṣa nikāmavarṣau nikāmavarṣāḥ
Accusativenikāmavarṣam nikāmavarṣau nikāmavarṣān
Instrumentalnikāmavarṣeṇa nikāmavarṣābhyām nikāmavarṣaiḥ nikāmavarṣebhiḥ
Dativenikāmavarṣāya nikāmavarṣābhyām nikāmavarṣebhyaḥ
Ablativenikāmavarṣāt nikāmavarṣābhyām nikāmavarṣebhyaḥ
Genitivenikāmavarṣasya nikāmavarṣayoḥ nikāmavarṣāṇām
Locativenikāmavarṣe nikāmavarṣayoḥ nikāmavarṣeṣu

Compound nikāmavarṣa -

Adverb -nikāmavarṣam -nikāmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria