Declension table of ?nikāmatapta

Deva

MasculineSingularDualPlural
Nominativenikāmataptaḥ nikāmataptau nikāmataptāḥ
Vocativenikāmatapta nikāmataptau nikāmataptāḥ
Accusativenikāmataptam nikāmataptau nikāmataptān
Instrumentalnikāmataptena nikāmataptābhyām nikāmataptaiḥ nikāmataptebhiḥ
Dativenikāmataptāya nikāmataptābhyām nikāmataptebhyaḥ
Ablativenikāmataptāt nikāmataptābhyām nikāmataptebhyaḥ
Genitivenikāmataptasya nikāmataptayoḥ nikāmataptānām
Locativenikāmatapte nikāmataptayoḥ nikāmatapteṣu

Compound nikāmatapta -

Adverb -nikāmataptam -nikāmataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria