Declension table of ?nikāmaniraṅkuśā

Deva

FeminineSingularDualPlural
Nominativenikāmaniraṅkuśā nikāmaniraṅkuśe nikāmaniraṅkuśāḥ
Vocativenikāmaniraṅkuśe nikāmaniraṅkuśe nikāmaniraṅkuśāḥ
Accusativenikāmaniraṅkuśām nikāmaniraṅkuśe nikāmaniraṅkuśāḥ
Instrumentalnikāmaniraṅkuśayā nikāmaniraṅkuśābhyām nikāmaniraṅkuśābhiḥ
Dativenikāmaniraṅkuśāyai nikāmaniraṅkuśābhyām nikāmaniraṅkuśābhyaḥ
Ablativenikāmaniraṅkuśāyāḥ nikāmaniraṅkuśābhyām nikāmaniraṅkuśābhyaḥ
Genitivenikāmaniraṅkuśāyāḥ nikāmaniraṅkuśayoḥ nikāmaniraṅkuśānām
Locativenikāmaniraṅkuśāyām nikāmaniraṅkuśayoḥ nikāmaniraṅkuśāsu

Adverb -nikāmaniraṅkuśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria