Declension table of ?nikāmaniraṅkuśa

Deva

NeuterSingularDualPlural
Nominativenikāmaniraṅkuśam nikāmaniraṅkuśe nikāmaniraṅkuśāni
Vocativenikāmaniraṅkuśa nikāmaniraṅkuśe nikāmaniraṅkuśāni
Accusativenikāmaniraṅkuśam nikāmaniraṅkuśe nikāmaniraṅkuśāni
Instrumentalnikāmaniraṅkuśena nikāmaniraṅkuśābhyām nikāmaniraṅkuśaiḥ
Dativenikāmaniraṅkuśāya nikāmaniraṅkuśābhyām nikāmaniraṅkuśebhyaḥ
Ablativenikāmaniraṅkuśāt nikāmaniraṅkuśābhyām nikāmaniraṅkuśebhyaḥ
Genitivenikāmaniraṅkuśasya nikāmaniraṅkuśayoḥ nikāmaniraṅkuśānām
Locativenikāmaniraṅkuśe nikāmaniraṅkuśayoḥ nikāmaniraṅkuśeṣu

Compound nikāmaniraṅkuśa -

Adverb -nikāmaniraṅkuśam -nikāmaniraṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria