Declension table of ?nikāmaniraṅkuśa

Deva

MasculineSingularDualPlural
Nominativenikāmaniraṅkuśaḥ nikāmaniraṅkuśau nikāmaniraṅkuśāḥ
Vocativenikāmaniraṅkuśa nikāmaniraṅkuśau nikāmaniraṅkuśāḥ
Accusativenikāmaniraṅkuśam nikāmaniraṅkuśau nikāmaniraṅkuśān
Instrumentalnikāmaniraṅkuśena nikāmaniraṅkuśābhyām nikāmaniraṅkuśaiḥ nikāmaniraṅkuśebhiḥ
Dativenikāmaniraṅkuśāya nikāmaniraṅkuśābhyām nikāmaniraṅkuśebhyaḥ
Ablativenikāmaniraṅkuśāt nikāmaniraṅkuśābhyām nikāmaniraṅkuśebhyaḥ
Genitivenikāmaniraṅkuśasya nikāmaniraṅkuśayoḥ nikāmaniraṅkuśānām
Locativenikāmaniraṅkuśe nikāmaniraṅkuśayoḥ nikāmaniraṅkuśeṣu

Compound nikāmaniraṅkuśa -

Adverb -nikāmaniraṅkuśam -nikāmaniraṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria