Declension table of ?nikāmakāma

Deva

NeuterSingularDualPlural
Nominativenikāmakāmam nikāmakāme nikāmakāmāni
Vocativenikāmakāma nikāmakāme nikāmakāmāni
Accusativenikāmakāmam nikāmakāme nikāmakāmāni
Instrumentalnikāmakāmena nikāmakāmābhyām nikāmakāmaiḥ
Dativenikāmakāmāya nikāmakāmābhyām nikāmakāmebhyaḥ
Ablativenikāmakāmāt nikāmakāmābhyām nikāmakāmebhyaḥ
Genitivenikāmakāmasya nikāmakāmayoḥ nikāmakāmānām
Locativenikāmakāme nikāmakāmayoḥ nikāmakāmeṣu

Compound nikāmakāma -

Adverb -nikāmakāmam -nikāmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria