Declension table of ?nikāmakāma

Deva

MasculineSingularDualPlural
Nominativenikāmakāmaḥ nikāmakāmau nikāmakāmāḥ
Vocativenikāmakāma nikāmakāmau nikāmakāmāḥ
Accusativenikāmakāmam nikāmakāmau nikāmakāmān
Instrumentalnikāmakāmena nikāmakāmābhyām nikāmakāmaiḥ nikāmakāmebhiḥ
Dativenikāmakāmāya nikāmakāmābhyām nikāmakāmebhyaḥ
Ablativenikāmakāmāt nikāmakāmābhyām nikāmakāmebhyaḥ
Genitivenikāmakāmasya nikāmakāmayoḥ nikāmakāmānām
Locativenikāmakāme nikāmakāmayoḥ nikāmakāmeṣu

Compound nikāmakāma -

Adverb -nikāmakāmam -nikāmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria