Declension table of ?nikāmadharaṇa

Deva

NeuterSingularDualPlural
Nominativenikāmadharaṇam nikāmadharaṇe nikāmadharaṇāni
Vocativenikāmadharaṇa nikāmadharaṇe nikāmadharaṇāni
Accusativenikāmadharaṇam nikāmadharaṇe nikāmadharaṇāni
Instrumentalnikāmadharaṇena nikāmadharaṇābhyām nikāmadharaṇaiḥ
Dativenikāmadharaṇāya nikāmadharaṇābhyām nikāmadharaṇebhyaḥ
Ablativenikāmadharaṇāt nikāmadharaṇābhyām nikāmadharaṇebhyaḥ
Genitivenikāmadharaṇasya nikāmadharaṇayoḥ nikāmadharaṇānām
Locativenikāmadharaṇe nikāmadharaṇayoḥ nikāmadharaṇeṣu

Compound nikāmadharaṇa -

Adverb -nikāmadharaṇam -nikāmadharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria