Declension table of ?nikāṣa

Deva

MasculineSingularDualPlural
Nominativenikāṣaḥ nikāṣau nikāṣāḥ
Vocativenikāṣa nikāṣau nikāṣāḥ
Accusativenikāṣam nikāṣau nikāṣān
Instrumentalnikāṣeṇa nikāṣābhyām nikāṣaiḥ nikāṣebhiḥ
Dativenikāṣāya nikāṣābhyām nikāṣebhyaḥ
Ablativenikāṣāt nikāṣābhyām nikāṣebhyaḥ
Genitivenikāṣasya nikāṣayoḥ nikāṣāṇām
Locativenikāṣe nikāṣayoḥ nikāṣeṣu

Compound nikāṣa -

Adverb -nikāṣam -nikāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria