Declension table of ?nikaṭībhūta

Deva

MasculineSingularDualPlural
Nominativenikaṭībhūtaḥ nikaṭībhūtau nikaṭībhūtāḥ
Vocativenikaṭībhūta nikaṭībhūtau nikaṭībhūtāḥ
Accusativenikaṭībhūtam nikaṭībhūtau nikaṭībhūtān
Instrumentalnikaṭībhūtena nikaṭībhūtābhyām nikaṭībhūtaiḥ nikaṭībhūtebhiḥ
Dativenikaṭībhūtāya nikaṭībhūtābhyām nikaṭībhūtebhyaḥ
Ablativenikaṭībhūtāt nikaṭībhūtābhyām nikaṭībhūtebhyaḥ
Genitivenikaṭībhūtasya nikaṭībhūtayoḥ nikaṭībhūtānām
Locativenikaṭībhūte nikaṭībhūtayoḥ nikaṭībhūteṣu

Compound nikaṭībhūta -

Adverb -nikaṭībhūtam -nikaṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria