Declension table of ?nikaṭavartinī

Deva

FeminineSingularDualPlural
Nominativenikaṭavartinī nikaṭavartinyau nikaṭavartinyaḥ
Vocativenikaṭavartini nikaṭavartinyau nikaṭavartinyaḥ
Accusativenikaṭavartinīm nikaṭavartinyau nikaṭavartinīḥ
Instrumentalnikaṭavartinyā nikaṭavartinībhyām nikaṭavartinībhiḥ
Dativenikaṭavartinyai nikaṭavartinībhyām nikaṭavartinībhyaḥ
Ablativenikaṭavartinyāḥ nikaṭavartinībhyām nikaṭavartinībhyaḥ
Genitivenikaṭavartinyāḥ nikaṭavartinyoḥ nikaṭavartinīnām
Locativenikaṭavartinyām nikaṭavartinyoḥ nikaṭavartinīṣu

Compound nikaṭavartini - nikaṭavartinī -

Adverb -nikaṭavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria