Declension table of ?nikaṭavartin

Deva

MasculineSingularDualPlural
Nominativenikaṭavartī nikaṭavartinau nikaṭavartinaḥ
Vocativenikaṭavartin nikaṭavartinau nikaṭavartinaḥ
Accusativenikaṭavartinam nikaṭavartinau nikaṭavartinaḥ
Instrumentalnikaṭavartinā nikaṭavartibhyām nikaṭavartibhiḥ
Dativenikaṭavartine nikaṭavartibhyām nikaṭavartibhyaḥ
Ablativenikaṭavartinaḥ nikaṭavartibhyām nikaṭavartibhyaḥ
Genitivenikaṭavartinaḥ nikaṭavartinoḥ nikaṭavartinām
Locativenikaṭavartini nikaṭavartinoḥ nikaṭavartiṣu

Compound nikaṭavarti -

Adverb -nikaṭavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria