Declension table of ?nikaṭasthā

Deva

FeminineSingularDualPlural
Nominativenikaṭasthā nikaṭasthe nikaṭasthāḥ
Vocativenikaṭasthe nikaṭasthe nikaṭasthāḥ
Accusativenikaṭasthām nikaṭasthe nikaṭasthāḥ
Instrumentalnikaṭasthayā nikaṭasthābhyām nikaṭasthābhiḥ
Dativenikaṭasthāyai nikaṭasthābhyām nikaṭasthābhyaḥ
Ablativenikaṭasthāyāḥ nikaṭasthābhyām nikaṭasthābhyaḥ
Genitivenikaṭasthāyāḥ nikaṭasthayoḥ nikaṭasthānām
Locativenikaṭasthāyām nikaṭasthayoḥ nikaṭasthāsu

Adverb -nikaṭastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria