Declension table of ?nikaṭastha

Deva

MasculineSingularDualPlural
Nominativenikaṭasthaḥ nikaṭasthau nikaṭasthāḥ
Vocativenikaṭastha nikaṭasthau nikaṭasthāḥ
Accusativenikaṭastham nikaṭasthau nikaṭasthān
Instrumentalnikaṭasthena nikaṭasthābhyām nikaṭasthaiḥ nikaṭasthebhiḥ
Dativenikaṭasthāya nikaṭasthābhyām nikaṭasthebhyaḥ
Ablativenikaṭasthāt nikaṭasthābhyām nikaṭasthebhyaḥ
Genitivenikaṭasthasya nikaṭasthayoḥ nikaṭasthānām
Locativenikaṭasthe nikaṭasthayoḥ nikaṭastheṣu

Compound nikaṭastha -

Adverb -nikaṭastham -nikaṭasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria