Declension table of ?nikaṭaga

Deva

NeuterSingularDualPlural
Nominativenikaṭagam nikaṭage nikaṭagāni
Vocativenikaṭaga nikaṭage nikaṭagāni
Accusativenikaṭagam nikaṭage nikaṭagāni
Instrumentalnikaṭagena nikaṭagābhyām nikaṭagaiḥ
Dativenikaṭagāya nikaṭagābhyām nikaṭagebhyaḥ
Ablativenikaṭagāt nikaṭagābhyām nikaṭagebhyaḥ
Genitivenikaṭagasya nikaṭagayoḥ nikaṭagānām
Locativenikaṭage nikaṭagayoḥ nikaṭageṣu

Compound nikaṭaga -

Adverb -nikaṭagam -nikaṭagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria