Declension table of ?nikaṭaga

Deva

MasculineSingularDualPlural
Nominativenikaṭagaḥ nikaṭagau nikaṭagāḥ
Vocativenikaṭaga nikaṭagau nikaṭagāḥ
Accusativenikaṭagam nikaṭagau nikaṭagān
Instrumentalnikaṭagena nikaṭagābhyām nikaṭagaiḥ nikaṭagebhiḥ
Dativenikaṭagāya nikaṭagābhyām nikaṭagebhyaḥ
Ablativenikaṭagāt nikaṭagābhyām nikaṭagebhyaḥ
Genitivenikaṭagasya nikaṭagayoḥ nikaṭagānām
Locativenikaṭage nikaṭagayoḥ nikaṭageṣu

Compound nikaṭaga -

Adverb -nikaṭagam -nikaṭagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria