Declension table of nikaṭa

Deva

NeuterSingularDualPlural
Nominativenikaṭam nikaṭe nikaṭāni
Vocativenikaṭa nikaṭe nikaṭāni
Accusativenikaṭam nikaṭe nikaṭāni
Instrumentalnikaṭena nikaṭābhyām nikaṭaiḥ
Dativenikaṭāya nikaṭābhyām nikaṭebhyaḥ
Ablativenikaṭāt nikaṭābhyām nikaṭebhyaḥ
Genitivenikaṭasya nikaṭayoḥ nikaṭānām
Locativenikaṭe nikaṭayoḥ nikaṭeṣu

Compound nikaṭa -

Adverb -nikaṭam -nikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria