Declension table of nikaṭa

Deva

MasculineSingularDualPlural
Nominativenikaṭaḥ nikaṭau nikaṭāḥ
Vocativenikaṭa nikaṭau nikaṭāḥ
Accusativenikaṭam nikaṭau nikaṭān
Instrumentalnikaṭena nikaṭābhyām nikaṭaiḥ nikaṭebhiḥ
Dativenikaṭāya nikaṭābhyām nikaṭebhyaḥ
Ablativenikaṭāt nikaṭābhyām nikaṭebhyaḥ
Genitivenikaṭasya nikaṭayoḥ nikaṭānām
Locativenikaṭe nikaṭayoḥ nikaṭeṣu

Compound nikaṭa -

Adverb -nikaṭam -nikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria