Declension table of ?nikaṣapāṣāṇa

Deva

MasculineSingularDualPlural
Nominativenikaṣapāṣāṇaḥ nikaṣapāṣāṇau nikaṣapāṣāṇāḥ
Vocativenikaṣapāṣāṇa nikaṣapāṣāṇau nikaṣapāṣāṇāḥ
Accusativenikaṣapāṣāṇam nikaṣapāṣāṇau nikaṣapāṣāṇān
Instrumentalnikaṣapāṣāṇena nikaṣapāṣāṇābhyām nikaṣapāṣāṇaiḥ nikaṣapāṣāṇebhiḥ
Dativenikaṣapāṣāṇāya nikaṣapāṣāṇābhyām nikaṣapāṣāṇebhyaḥ
Ablativenikaṣapāṣāṇāt nikaṣapāṣāṇābhyām nikaṣapāṣāṇebhyaḥ
Genitivenikaṣapāṣāṇasya nikaṣapāṣāṇayoḥ nikaṣapāṣāṇānām
Locativenikaṣapāṣāṇe nikaṣapāṣāṇayoḥ nikaṣapāṣāṇeṣu

Compound nikaṣapāṣāṇa -

Adverb -nikaṣapāṣāṇam -nikaṣapāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria