Declension table of ?nikaṣagrāvan

Deva

MasculineSingularDualPlural
Nominativenikaṣagrāvā nikaṣagrāvāṇau nikaṣagrāvāṇaḥ
Vocativenikaṣagrāvan nikaṣagrāvāṇau nikaṣagrāvāṇaḥ
Accusativenikaṣagrāvāṇam nikaṣagrāvāṇau nikaṣagrāvṇaḥ
Instrumentalnikaṣagrāvṇā nikaṣagrāvabhyām nikaṣagrāvabhiḥ
Dativenikaṣagrāvṇe nikaṣagrāvabhyām nikaṣagrāvabhyaḥ
Ablativenikaṣagrāvṇaḥ nikaṣagrāvabhyām nikaṣagrāvabhyaḥ
Genitivenikaṣagrāvṇaḥ nikaṣagrāvṇoḥ nikaṣagrāvṇām
Locativenikaṣagrāvṇi nikaṣagrāvaṇi nikaṣagrāvṇoḥ nikaṣagrāvasu

Compound nikaṣagrāva -

Adverb -nikaṣagrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria