Declension table of ?nikaṣāyamānā

Deva

FeminineSingularDualPlural
Nominativenikaṣāyamānā nikaṣāyamāne nikaṣāyamānāḥ
Vocativenikaṣāyamāne nikaṣāyamāne nikaṣāyamānāḥ
Accusativenikaṣāyamānām nikaṣāyamāne nikaṣāyamānāḥ
Instrumentalnikaṣāyamānayā nikaṣāyamānābhyām nikaṣāyamānābhiḥ
Dativenikaṣāyamānāyai nikaṣāyamānābhyām nikaṣāyamānābhyaḥ
Ablativenikaṣāyamānāyāḥ nikaṣāyamānābhyām nikaṣāyamānābhyaḥ
Genitivenikaṣāyamānāyāḥ nikaṣāyamānayoḥ nikaṣāyamānānām
Locativenikaṣāyamānāyām nikaṣāyamānayoḥ nikaṣāyamānāsu

Adverb -nikaṣāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria