Declension table of ?nikaṣātmaja

Deva

MasculineSingularDualPlural
Nominativenikaṣātmajaḥ nikaṣātmajau nikaṣātmajāḥ
Vocativenikaṣātmaja nikaṣātmajau nikaṣātmajāḥ
Accusativenikaṣātmajam nikaṣātmajau nikaṣātmajān
Instrumentalnikaṣātmajena nikaṣātmajābhyām nikaṣātmajaiḥ nikaṣātmajebhiḥ
Dativenikaṣātmajāya nikaṣātmajābhyām nikaṣātmajebhyaḥ
Ablativenikaṣātmajāt nikaṣātmajābhyām nikaṣātmajebhyaḥ
Genitivenikaṣātmajasya nikaṣātmajayoḥ nikaṣātmajānām
Locativenikaṣātmaje nikaṣātmajayoḥ nikaṣātmajeṣu

Compound nikaṣātmaja -

Adverb -nikaṣātmajam -nikaṣātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria