Declension table of nikaṣa

Deva

MasculineSingularDualPlural
Nominativenikaṣaḥ nikaṣau nikaṣāḥ
Vocativenikaṣa nikaṣau nikaṣāḥ
Accusativenikaṣam nikaṣau nikaṣān
Instrumentalnikaṣeṇa nikaṣābhyām nikaṣaiḥ nikaṣebhiḥ
Dativenikaṣāya nikaṣābhyām nikaṣebhyaḥ
Ablativenikaṣāt nikaṣābhyām nikaṣebhyaḥ
Genitivenikaṣasya nikaṣayoḥ nikaṣāṇām
Locativenikaṣe nikaṣayoḥ nikaṣeṣu

Compound nikaṣa -

Adverb -nikaṣam -nikaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria