Declension table of ?nikṣiptavādā

Deva

FeminineSingularDualPlural
Nominativenikṣiptavādā nikṣiptavāde nikṣiptavādāḥ
Vocativenikṣiptavāde nikṣiptavāde nikṣiptavādāḥ
Accusativenikṣiptavādām nikṣiptavāde nikṣiptavādāḥ
Instrumentalnikṣiptavādayā nikṣiptavādābhyām nikṣiptavādābhiḥ
Dativenikṣiptavādāyai nikṣiptavādābhyām nikṣiptavādābhyaḥ
Ablativenikṣiptavādāyāḥ nikṣiptavādābhyām nikṣiptavādābhyaḥ
Genitivenikṣiptavādāyāḥ nikṣiptavādayoḥ nikṣiptavādānām
Locativenikṣiptavādāyām nikṣiptavādayoḥ nikṣiptavādāsu

Adverb -nikṣiptavādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria