Declension table of ?nikṣiptabhārā

Deva

FeminineSingularDualPlural
Nominativenikṣiptabhārā nikṣiptabhāre nikṣiptabhārāḥ
Vocativenikṣiptabhāre nikṣiptabhāre nikṣiptabhārāḥ
Accusativenikṣiptabhārām nikṣiptabhāre nikṣiptabhārāḥ
Instrumentalnikṣiptabhārayā nikṣiptabhārābhyām nikṣiptabhārābhiḥ
Dativenikṣiptabhārāyai nikṣiptabhārābhyām nikṣiptabhārābhyaḥ
Ablativenikṣiptabhārāyāḥ nikṣiptabhārābhyām nikṣiptabhārābhyaḥ
Genitivenikṣiptabhārāyāḥ nikṣiptabhārayoḥ nikṣiptabhārāṇām
Locativenikṣiptabhārāyām nikṣiptabhārayoḥ nikṣiptabhārāsu

Adverb -nikṣiptabhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria